Aṣṭādaśamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

अष्टादशमः

18



150. gambhīra rupa api vedana cetanā ca

vijñāna saṃjña prakṛtī animittaśāntā|

kāṇḍena gādha yatha sāgari eṣamāṇo

prajñāya skandha vimṛṣitva alabdhagādhā||1||



151. yo bodhisattva imu budhyati eva dharmāṃ

gambhīrayānaparamārthanirupalepān|

yasmin na skandha na pi āyatanaṃ na dhātu

kiṃ vā svapuṇyasamudāgamu kiṃci tasya||2||



152. yatha rāgadharmacaritaḥ puruṣaḥ striyāye

saṃketa kṛtva alabhantu vivartayeyā|

yāvanti cittacaritā divasena tasya

tāvanta kalpa anubudhyati bodhisattvo||3||



153. yo bodhisattva bahukalpasahasrakoṭayo

dānaṃ dadeyu vimalaṃ tatha śīla rakṣe|

yaścaiva prajñavarapāramitāprayukto

dharmaṃ bhaṇeya kala puṇya na dānaśīle||4||



154. yo bodhisattva varaprajña vibhāvayanto

tata utthito kathayi dharma nirupalepam|

taṃ cāpi nāmayi jagārthanidāna bodhau

nāsti triloka śubha tena samaṃ bhaveyā||5||



155. taṃ caiva puṇya puna khyāyati riktameva

tatha śūnya tuccha vaśikaṃ ca asārakaṃ ca|

evaṃ carantu caratī sugatāna prajñāṃ

caramāṇu puṇyu parigṛhṇati aprameyam||6||



156. abhilāpamātra ima jānati sarvadharmāṃ

buddhena deśita prayukta prakāśitāṃśca|

kalpāna koṭinayutāṃ bahu bhāṣamāṇo

na ca kṣīyate na ca vivardhati dharmadhātuḥ||7||



157. ye cāpi pañca imi pāramitā jinānā-

mete'pi dharma parikīrtita nāmamātrāḥ|

pariṇāmayāti na ca manyati bodhisattvo

na ca hīyate spṛśati uttamabuddhabodhim||8||



bhagavatyāṃ ratnaguṇasaṃcayagāthāyāṃ śūnyatāparivarto nāmāṣṭādaśamaḥ